मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मन्थिष्यति
मन्थिष्यतः
मन्थिष्यन्ति
मध्यम
मन्थिष्यसि
मन्थिष्यथः
मन्थिष्यथ
उत्तम
मन्थिष्यामि
मन्थिष्यावः
मन्थिष्यामः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मन्थिष्यते
मन्थिष्येते
मन्थिष्यन्ते
मध्यम
मन्थिष्यसे
मन्थिष्येथे
मन्थिष्यध्वे
उत्तम
मन्थिष्ये
मन्थिष्यावहे
मन्थिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः