सम् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्घेत् / संमङ्घेत् / सम्मङ्घेद् / संमङ्घेद्
सम्मङ्घेताम् / संमङ्घेताम्
सम्मङ्घेयुः / संमङ्घेयुः
मध्यम
सम्मङ्घेः / संमङ्घेः
सम्मङ्घेतम् / संमङ्घेतम्
सम्मङ्घेत / संमङ्घेत
उत्तम
सम्मङ्घेयम् / संमङ्घेयम्
सम्मङ्घेव / संमङ्घेव
सम्मङ्घेम / संमङ्घेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्घ्येत / संमङ्घ्येत
सम्मङ्घ्येयाताम् / संमङ्घ्येयाताम्
सम्मङ्घ्येरन् / संमङ्घ्येरन्
मध्यम
सम्मङ्घ्येथाः / संमङ्घ्येथाः
सम्मङ्घ्येयाथाम् / संमङ्घ्येयाथाम्
सम्मङ्घ्येध्वम् / संमङ्घ्येध्वम्
उत्तम
सम्मङ्घ्येय / संमङ्घ्येय
सम्मङ्घ्येवहि / संमङ्घ्येवहि
सम्मङ्घ्येमहि / संमङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः