उत् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्घेत् / उन्मङ्घेद् / उद्मङ्घेत् / उद्मङ्घेद्
उन्मङ्घेताम् / उद्मङ्घेताम्
उन्मङ्घेयुः / उद्मङ्घेयुः
मध्यम
उन्मङ्घेः / उद्मङ्घेः
उन्मङ्घेतम् / उद्मङ्घेतम्
उन्मङ्घेत / उद्मङ्घेत
उत्तम
उन्मङ्घेयम् / उद्मङ्घेयम्
उन्मङ्घेव / उद्मङ्घेव
उन्मङ्घेम / उद्मङ्घेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्घ्येत / उद्मङ्घ्येत
उन्मङ्घ्येयाताम् / उद्मङ्घ्येयाताम्
उन्मङ्घ्येरन् / उद्मङ्घ्येरन्
मध्यम
उन्मङ्घ्येथाः / उद्मङ्घ्येथाः
उन्मङ्घ्येयाथाम् / उद्मङ्घ्येयाथाम्
उन्मङ्घ्येध्वम् / उद्मङ्घ्येध्वम्
उत्तम
उन्मङ्घ्येय / उद्मङ्घ्येय
उन्मङ्घ्येवहि / उद्मङ्घ्येवहि
उन्मङ्घ्येमहि / उद्मङ्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः