सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यात् / संमङ्ख्यात् / सम्मङ्ख्याद् / संमङ्ख्याद्
सम्मङ्ख्यास्ताम् / संमङ्ख्यास्ताम्
सम्मङ्ख्यासुः / संमङ्ख्यासुः
मध्यम
सम्मङ्ख्याः / संमङ्ख्याः
सम्मङ्ख्यास्तम् / संमङ्ख्यास्तम्
सम्मङ्ख्यास्त / संमङ्ख्यास्त
उत्तम
सम्मङ्ख्यासम् / संमङ्ख्यासम्
सम्मङ्ख्यास्व / संमङ्ख्यास्व
सम्मङ्ख्यास्म / संमङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिषीष्ट / संमङ्खिषीष्ट
सम्मङ्खिषीयास्ताम् / संमङ्खिषीयास्ताम्
सम्मङ्खिषीरन् / संमङ्खिषीरन्
मध्यम
सम्मङ्खिषीष्ठाः / संमङ्खिषीष्ठाः
सम्मङ्खिषीयास्थाम् / संमङ्खिषीयास्थाम्
सम्मङ्खिषीध्वम् / संमङ्खिषीध्वम्
उत्तम
सम्मङ्खिषीय / संमङ्खिषीय
सम्मङ्खिषीवहि / संमङ्खिषीवहि
सम्मङ्खिषीमहि / संमङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः