उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यात् / उन्मङ्ख्याद् / उद्मङ्ख्यात् / उद्मङ्ख्याद्
उन्मङ्ख्यास्ताम् / उद्मङ्ख्यास्ताम्
उन्मङ्ख्यासुः / उद्मङ्ख्यासुः
मध्यम
उन्मङ्ख्याः / उद्मङ्ख्याः
उन्मङ्ख्यास्तम् / उद्मङ्ख्यास्तम्
उन्मङ्ख्यास्त / उद्मङ्ख्यास्त
उत्तम
उन्मङ्ख्यासम् / उद्मङ्ख्यासम्
उन्मङ्ख्यास्व / उद्मङ्ख्यास्व
उन्मङ्ख्यास्म / उद्मङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिषीष्ट / उद्मङ्खिषीष्ट
उन्मङ्खिषीयास्ताम् / उद्मङ्खिषीयास्ताम्
उन्मङ्खिषीरन् / उद्मङ्खिषीरन्
मध्यम
उन्मङ्खिषीष्ठाः / उद्मङ्खिषीष्ठाः
उन्मङ्खिषीयास्थाम् / उद्मङ्खिषीयास्थाम्
उन्मङ्खिषीध्वम् / उद्मङ्खिषीध्वम्
उत्तम
उन्मङ्खिषीय / उद्मङ्खिषीय
उन्मङ्खिषीवहि / उद्मङ्खिषीवहि
उन्मङ्खिषीमहि / उद्मङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः