सम् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्ननाथ / संननाथ
सन्ननाथतुः / संननाथतुः
सन्ननाथुः / संननाथुः
मध्यम
सन्ननाथिथ / संननाथिथ
सन्ननाथथुः / संननाथथुः
सन्ननाथ / संननाथ
उत्तम
सन्ननाथ / संननाथ
सन्ननाथिव / संननाथिव
सन्ननाथिम / संननाथिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ननाथे / संननाथे
सन्ननाथाते / संननाथाते
सन्ननाथिरे / संननाथिरे
मध्यम
सन्ननाथिषे / संननाथिषे
सन्ननाथाथे / संननाथाथे
सन्ननाथिध्वे / संननाथिध्वे
उत्तम
सन्ननाथे / संननाथे
सन्ननाथिवहे / संननाथिवहे
सन्ननाथिमहे / संननाथिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ननाथे / संननाथे
सन्ननाथाते / संननाथाते
सन्ननाथिरे / संननाथिरे
मध्यम
सन्ननाथिषे / संननाथिषे
सन्ननाथाथे / संननाथाथे
सन्ननाथिध्वे / संननाथिध्वे
उत्तम
सन्ननाथे / संननाथे
सन्ननाथिवहे / संननाथिवहे
सन्ननाथिमहे / संननाथिमहे
 


सनादि प्रत्ययाः

उपसर्गाः