उत् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्ननाथ / उद्ननाथ
उन्ननाथतुः / उद्ननाथतुः
उन्ननाथुः / उद्ननाथुः
मध्यम
उन्ननाथिथ / उद्ननाथिथ
उन्ननाथथुः / उद्ननाथथुः
उन्ननाथ / उद्ननाथ
उत्तम
उन्ननाथ / उद्ननाथ
उन्ननाथिव / उद्ननाथिव
उन्ननाथिम / उद्ननाथिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्ननाथे / उद्ननाथे
उन्ननाथाते / उद्ननाथाते
उन्ननाथिरे / उद्ननाथिरे
मध्यम
उन्ननाथिषे / उद्ननाथिषे
उन्ननाथाथे / उद्ननाथाथे
उन्ननाथिध्वे / उद्ननाथिध्वे
उत्तम
उन्ननाथे / उद्ननाथे
उन्ननाथिवहे / उद्ननाथिवहे
उन्ननाथिमहे / उद्ननाथिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्ननाथे / उद्ननाथे
उन्ननाथाते / उद्ननाथाते
उन्ननाथिरे / उद्ननाथिरे
मध्यम
उन्ननाथिषे / उद्ननाथिषे
उन्ननाथाथे / उद्ननाथाथे
उन्ननाथिध्वे / उद्ननाथिध्वे
उत्तम
उन्ननाथे / उद्ननाथे
उन्ननाथिवहे / उद्ननाथिवहे
उन्ननाथिमहे / उद्ननाथिमहे
 


सनादि प्रत्ययाः

उपसर्गाः