सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नखतु / संनखतु
सन्नखताम् / संनखताम्
सन्नखन्तु / संनखन्तु
मध्यम
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नख / संनख
सन्नखतम् / संनखतम्
सन्नखत / संनखत
उत्तम
सन्नखानि / संनखानि
सन्नखाव / संनखाव
सन्नखाम / संनखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नख्यताम् / संनख्यताम्
सन्नख्येताम् / संनख्येताम्
सन्नख्यन्ताम् / संनख्यन्ताम्
मध्यम
सन्नख्यस्व / संनख्यस्व
सन्नख्येथाम् / संनख्येथाम्
सन्नख्यध्वम् / संनख्यध्वम्
उत्तम
सन्नख्यै / संनख्यै
सन्नख्यावहै / संनख्यावहै
सन्नख्यामहै / संनख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः