निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निर्णखतात् / निर्णखताद् / निर्णखतु
निर्णखताम्
निर्णखन्तु
मध्यम
निर्णखतात् / निर्णखताद् / निर्णख
निर्णखतम्
निर्णखत
उत्तम
निर्णखानि
निर्णखाव
निर्णखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्णख्यताम्
निर्णख्येताम्
निर्णख्यन्ताम्
मध्यम
निर्णख्यस्व
निर्णख्येथाम्
निर्णख्यध्वम्
उत्तम
निर्णख्यै
निर्णख्यावहै
निर्णख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः