सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नखति / संनखति
सन्नखतः / संनखतः
सन्नखन्ति / संनखन्ति
मध्यम
सन्नखसि / संनखसि
सन्नखथः / संनखथः
सन्नखथ / संनखथ
उत्तम
सन्नखामि / संनखामि
सन्नखावः / संनखावः
सन्नखामः / संनखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नख्यते / संनख्यते
सन्नख्येते / संनख्येते
सन्नख्यन्ते / संनख्यन्ते
मध्यम
सन्नख्यसे / संनख्यसे
सन्नख्येथे / संनख्येथे
सन्नख्यध्वे / संनख्यध्वे
उत्तम
सन्नख्ये / संनख्ये
सन्नख्यावहे / संनख्यावहे
सन्नख्यामहे / संनख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः