नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नखति
नखतः
नखन्ति
मध्यम
नखसि
नखथः
नखथ
उत्तम
नखामि
नखावः
नखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नख्यते
नख्येते
नख्यन्ते
मध्यम
नख्यसे
नख्येथे
नख्यध्वे
उत्तम
नख्ये
नख्यावहे
नख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः