सम् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राख्यात् / संध्राख्यात् / सन्ध्राख्याद् / संध्राख्याद्
सन्ध्राख्यास्ताम् / संध्राख्यास्ताम्
सन्ध्राख्यासुः / संध्राख्यासुः
मध्यम
सन्ध्राख्याः / संध्राख्याः
सन्ध्राख्यास्तम् / संध्राख्यास्तम्
सन्ध्राख्यास्त / संध्राख्यास्त
उत्तम
सन्ध्राख्यासम् / संध्राख्यासम्
सन्ध्राख्यास्व / संध्राख्यास्व
सन्ध्राख्यास्म / संध्राख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राखिषीष्ट / संध्राखिषीष्ट
सन्ध्राखिषीयास्ताम् / संध्राखिषीयास्ताम्
सन्ध्राखिषीरन् / संध्राखिषीरन्
मध्यम
सन्ध्राखिषीष्ठाः / संध्राखिषीष्ठाः
सन्ध्राखिषीयास्थाम् / संध्राखिषीयास्थाम्
सन्ध्राखिषीध्वम् / संध्राखिषीध्वम्
उत्तम
सन्ध्राखिषीय / संध्राखिषीय
सन्ध्राखिषीवहि / संध्राखिषीवहि
सन्ध्राखिषीमहि / संध्राखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः