अव + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवध्राख्यात् / अवध्राख्याद्
अवध्राख्यास्ताम्
अवध्राख्यासुः
मध्यम
अवध्राख्याः
अवध्राख्यास्तम्
अवध्राख्यास्त
उत्तम
अवध्राख्यासम्
अवध्राख्यास्व
अवध्राख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवध्राखिषीष्ट
अवध्राखिषीयास्ताम्
अवध्राखिषीरन्
मध्यम
अवध्राखिषीष्ठाः
अवध्राखिषीयास्थाम्
अवध्राखिषीध्वम्
उत्तम
अवध्राखिषीय
अवध्राखिषीवहि
अवध्राखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः