सम् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्वङ्गतात् / संत्वङ्गतात् / सन्त्वङ्गताद् / संत्वङ्गताद् / सन्त्वङ्गतु / संत्वङ्गतु
सन्त्वङ्गताम् / संत्वङ्गताम्
सन्त्वङ्गन्तु / संत्वङ्गन्तु
मध्यम
सन्त्वङ्गतात् / संत्वङ्गतात् / सन्त्वङ्गताद् / संत्वङ्गताद् / सन्त्वङ्ग / संत्वङ्ग
सन्त्वङ्गतम् / संत्वङ्गतम्
सन्त्वङ्गत / संत्वङ्गत
उत्तम
सन्त्वङ्गानि / संत्वङ्गानि
सन्त्वङ्गाव / संत्वङ्गाव
सन्त्वङ्गाम / संत्वङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्वङ्ग्यताम् / संत्वङ्ग्यताम्
सन्त्वङ्ग्येताम् / संत्वङ्ग्येताम्
सन्त्वङ्ग्यन्ताम् / संत्वङ्ग्यन्ताम्
मध्यम
सन्त्वङ्ग्यस्व / संत्वङ्ग्यस्व
सन्त्वङ्ग्येथाम् / संत्वङ्ग्येथाम्
सन्त्वङ्ग्यध्वम् / संत्वङ्ग्यध्वम्
उत्तम
सन्त्वङ्ग्यै / संत्वङ्ग्यै
सन्त्वङ्ग्यावहै / संत्वङ्ग्यावहै
सन्त्वङ्ग्यामहै / संत्वङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः