अव + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवत्वङ्गतात् / अवत्वङ्गताद् / अवत्वङ्गतु
अवत्वङ्गताम्
अवत्वङ्गन्तु
मध्यम
अवत्वङ्गतात् / अवत्वङ्गताद् / अवत्वङ्ग
अवत्वङ्गतम्
अवत्वङ्गत
उत्तम
अवत्वङ्गानि
अवत्वङ्गाव
अवत्वङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवत्वङ्ग्यताम्
अवत्वङ्ग्येताम्
अवत्वङ्ग्यन्ताम्
मध्यम
अवत्वङ्ग्यस्व
अवत्वङ्ग्येथाम्
अवत्वङ्ग्यध्वम्
उत्तम
अवत्वङ्ग्यै
अवत्वङ्ग्यावहै
अवत्वङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः