सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रौकेत / संत्रौकेत
सन्त्रौकेयाताम् / संत्रौकेयाताम्
सन्त्रौकेरन् / संत्रौकेरन्
मध्यम
सन्त्रौकेथाः / संत्रौकेथाः
सन्त्रौकेयाथाम् / संत्रौकेयाथाम्
सन्त्रौकेध्वम् / संत्रौकेध्वम्
उत्तम
सन्त्रौकेय / संत्रौकेय
सन्त्रौकेवहि / संत्रौकेवहि
सन्त्रौकेमहि / संत्रौकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रौक्येत / संत्रौक्येत
सन्त्रौक्येयाताम् / संत्रौक्येयाताम्
सन्त्रौक्येरन् / संत्रौक्येरन्
मध्यम
सन्त्रौक्येथाः / संत्रौक्येथाः
सन्त्रौक्येयाथाम् / संत्रौक्येयाथाम्
सन्त्रौक्येध्वम् / संत्रौक्येध्वम्
उत्तम
सन्त्रौक्येय / संत्रौक्येय
सन्त्रौक्येवहि / संत्रौक्येवहि
सन्त्रौक्येमहि / संत्रौक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः