दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकेत
दुस्त्रौकेयाताम्
दुस्त्रौकेरन्
मध्यम
दुस्त्रौकेथाः
दुस्त्रौकेयाथाम्
दुस्त्रौकेध्वम्
उत्तम
दुस्त्रौकेय
दुस्त्रौकेवहि
दुस्त्रौकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौक्येत
दुस्त्रौक्येयाताम्
दुस्त्रौक्येरन्
मध्यम
दुस्त्रौक्येथाः
दुस्त्रौक्येयाथाम्
दुस्त्रौक्येध्वम्
उत्तम
दुस्त्रौक्येय
दुस्त्रौक्येवहि
दुस्त्रौक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः