सम् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तत्रन्द / संतत्रन्द
सन्तत्रन्दतुः / संतत्रन्दतुः
सन्तत्रन्दुः / संतत्रन्दुः
मध्यम
सन्तत्रन्दिथ / संतत्रन्दिथ
सन्तत्रन्दथुः / संतत्रन्दथुः
सन्तत्रन्द / संतत्रन्द
उत्तम
सन्तत्रन्द / संतत्रन्द
सन्तत्रन्दिव / संतत्रन्दिव
सन्तत्रन्दिम / संतत्रन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तत्रन्दे / संतत्रन्दे
सन्तत्रन्दाते / संतत्रन्दाते
सन्तत्रन्दिरे / संतत्रन्दिरे
मध्यम
सन्तत्रन्दिषे / संतत्रन्दिषे
सन्तत्रन्दाथे / संतत्रन्दाथे
सन्तत्रन्दिध्वे / संतत्रन्दिध्वे
उत्तम
सन्तत्रन्दे / संतत्रन्दे
सन्तत्रन्दिवहे / संतत्रन्दिवहे
सन्तत्रन्दिमहे / संतत्रन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः