आङ् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतत्रन्द
आतत्रन्दतुः
आतत्रन्दुः
मध्यम
आतत्रन्दिथ
आतत्रन्दथुः
आतत्रन्द
उत्तम
आतत्रन्द
आतत्रन्दिव
आतत्रन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतत्रन्दे
आतत्रन्दाते
आतत्रन्दिरे
मध्यम
आतत्रन्दिषे
आतत्रन्दाथे
आतत्रन्दिध्वे
उत्तम
आतत्रन्दे
आतत्रन्दिवहे
आतत्रन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः