सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकिष्यते / संतीकिष्यते
सन्तीकिष्येते / संतीकिष्येते
सन्तीकिष्यन्ते / संतीकिष्यन्ते
मध्यम
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
उत्तम
सन्तीकिष्ये / संतीकिष्ये
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकिष्यामहे / संतीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तीकिष्यते / संतीकिष्यते
सन्तीकिष्येते / संतीकिष्येते
सन्तीकिष्यन्ते / संतीकिष्यन्ते
मध्यम
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
उत्तम
सन्तीकिष्ये / संतीकिष्ये
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकिष्यामहे / संतीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः