प्रति + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितीकिष्यते
प्रतितीकिष्येते
प्रतितीकिष्यन्ते
मध्यम
प्रतितीकिष्यसे
प्रतितीकिष्येथे
प्रतितीकिष्यध्वे
उत्तम
प्रतितीकिष्ये
प्रतितीकिष्यावहे
प्रतितीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितीकिष्यते
प्रतितीकिष्येते
प्रतितीकिष्यन्ते
मध्यम
प्रतितीकिष्यसे
प्रतितीकिष्येथे
प्रतितीकिष्यध्वे
उत्तम
प्रतितीकिष्ये
प्रतितीकिष्यावहे
प्रतितीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः