सम् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समज्योतत् / समज्योतद्
समज्योतताम्
समज्योतन्
मध्यम
समज्योतः
समज्योततम्
समज्योतत
उत्तम
समज्योतम्
समज्योताव
समज्योताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समज्युत्यत
समज्युत्येताम्
समज्युत्यन्त
मध्यम
समज्युत्यथाः
समज्युत्येथाम्
समज्युत्यध्वम्
उत्तम
समज्युत्ये
समज्युत्यावहि
समज्युत्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः