उत् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदज्योतत् / उदज्योतद्
उदज्योतताम्
उदज्योतन्
मध्यम
उदज्योतः
उदज्योततम्
उदज्योतत
उत्तम
उदज्योतम्
उदज्योताव
उदज्योताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदज्युत्यत
उदज्युत्येताम्
उदज्युत्यन्त
मध्यम
उदज्युत्यथाः
उदज्युत्येथाम्
उदज्युत्यध्वम्
उत्तम
उदज्युत्ये
उदज्युत्यावहि
उदज्युत्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः