सम् + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्जुङ्गिष्यति / संजुङ्गिष्यति
सञ्जुङ्गिष्यतः / संजुङ्गिष्यतः
सञ्जुङ्गिष्यन्ति / संजुङ्गिष्यन्ति
मध्यम
सञ्जुङ्गिष्यसि / संजुङ्गिष्यसि
सञ्जुङ्गिष्यथः / संजुङ्गिष्यथः
सञ्जुङ्गिष्यथ / संजुङ्गिष्यथ
उत्तम
सञ्जुङ्गिष्यामि / संजुङ्गिष्यामि
सञ्जुङ्गिष्यावः / संजुङ्गिष्यावः
सञ्जुङ्गिष्यामः / संजुङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्जुङ्गिष्यते / संजुङ्गिष्यते
सञ्जुङ्गिष्येते / संजुङ्गिष्येते
सञ्जुङ्गिष्यन्ते / संजुङ्गिष्यन्ते
मध्यम
सञ्जुङ्गिष्यसे / संजुङ्गिष्यसे
सञ्जुङ्गिष्येथे / संजुङ्गिष्येथे
सञ्जुङ्गिष्यध्वे / संजुङ्गिष्यध्वे
उत्तम
सञ्जुङ्गिष्ये / संजुङ्गिष्ये
सञ्जुङ्गिष्यावहे / संजुङ्गिष्यावहे
सञ्जुङ्गिष्यामहे / संजुङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः