उप + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपजुङ्गिष्यति
उपजुङ्गिष्यतः
उपजुङ्गिष्यन्ति
मध्यम
उपजुङ्गिष्यसि
उपजुङ्गिष्यथः
उपजुङ्गिष्यथ
उत्तम
उपजुङ्गिष्यामि
उपजुङ्गिष्यावः
उपजुङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपजुङ्गिष्यते
उपजुङ्गिष्येते
उपजुङ्गिष्यन्ते
मध्यम
उपजुङ्गिष्यसे
उपजुङ्गिष्येथे
उपजुङ्गिष्यध्वे
उत्तम
उपजुङ्गिष्ये
उपजुङ्गिष्यावहे
उपजुङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः