सम् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्च्योततात् / संच्योततात् / सञ्च्योतताद् / संच्योतताद् / सञ्च्योततु / संच्योततु
सञ्च्योतताम् / संच्योतताम्
सञ्च्योतन्तु / संच्योतन्तु
मध्यम
सञ्च्योततात् / संच्योततात् / सञ्च्योतताद् / संच्योतताद् / सञ्च्योत / संच्योत
सञ्च्योततम् / संच्योततम्
सञ्च्योतत / संच्योतत
उत्तम
सञ्च्योतानि / संच्योतानि
सञ्च्योताव / संच्योताव
सञ्च्योताम / संच्योताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्च्युत्यताम् / संच्युत्यताम्
सञ्च्युत्येताम् / संच्युत्येताम्
सञ्च्युत्यन्ताम् / संच्युत्यन्ताम्
मध्यम
सञ्च्युत्यस्व / संच्युत्यस्व
सञ्च्युत्येथाम् / संच्युत्येथाम्
सञ्च्युत्यध्वम् / संच्युत्यध्वम्
उत्तम
सञ्च्युत्यै / संच्युत्यै
सञ्च्युत्यावहै / संच्युत्यावहै
सञ्च्युत्यामहै / संच्युत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः