उप + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपच्योततात् / उपच्योतताद् / उपच्योततु
उपच्योतताम्
उपच्योतन्तु
मध्यम
उपच्योततात् / उपच्योतताद् / उपच्योत
उपच्योततम्
उपच्योतत
उत्तम
उपच्योतानि
उपच्योताव
उपच्योताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपच्युत्यताम्
उपच्युत्येताम्
उपच्युत्यन्ताम्
मध्यम
उपच्युत्यस्व
उपच्युत्येथाम्
उपच्युत्यध्वम्
उत्तम
उपच्युत्यै
उपच्युत्यावहै
उपच्युत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः