सम् + गाध् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गाधेत / संगाधेत
सङ्गाधेयाताम् / संगाधेयाताम्
सङ्गाधेरन् / संगाधेरन्
मध्यम
सङ्गाधेथाः / संगाधेथाः
सङ्गाधेयाथाम् / संगाधेयाथाम्
सङ्गाधेध्वम् / संगाधेध्वम्
उत्तम
सङ्गाधेय / संगाधेय
सङ्गाधेवहि / संगाधेवहि
सङ्गाधेमहि / संगाधेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गाध्येत / संगाध्येत
सङ्गाध्येयाताम् / संगाध्येयाताम्
सङ्गाध्येरन् / संगाध्येरन्
मध्यम
सङ्गाध्येथाः / संगाध्येथाः
सङ्गाध्येयाथाम् / संगाध्येयाथाम्
सङ्गाध्येध्वम् / संगाध्येध्वम्
उत्तम
सङ्गाध्येय / संगाध्येय
सङ्गाध्येवहि / संगाध्येवहि
सङ्गाध्येमहि / संगाध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः