प्रति + गाध् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिगाधेत
प्रतिगाधेयाताम्
प्रतिगाधेरन्
मध्यम
प्रतिगाधेथाः
प्रतिगाधेयाथाम्
प्रतिगाधेध्वम्
उत्तम
प्रतिगाधेय
प्रतिगाधेवहि
प्रतिगाधेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिगाध्येत
प्रतिगाध्येयाताम्
प्रतिगाध्येरन्
मध्यम
प्रतिगाध्येथाः
प्रतिगाध्येयाथाम्
प्रतिगाध्येध्वम्
उत्तम
प्रतिगाध्येय
प्रतिगाध्येवहि
प्रतिगाध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः