सम् + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खर्द्यात् / संखर्द्यात् / सङ्खर्द्याद् / संखर्द्याद्
सङ्खर्द्यास्ताम् / संखर्द्यास्ताम्
सङ्खर्द्यासुः / संखर्द्यासुः
मध्यम
सङ्खर्द्याः / संखर्द्याः
सङ्खर्द्यास्तम् / संखर्द्यास्तम्
सङ्खर्द्यास्त / संखर्द्यास्त
उत्तम
सङ्खर्द्यासम् / संखर्द्यासम्
सङ्खर्द्यास्व / संखर्द्यास्व
सङ्खर्द्यास्म / संखर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खर्दिषीष्ट / संखर्दिषीष्ट
सङ्खर्दिषीयास्ताम् / संखर्दिषीयास्ताम्
सङ्खर्दिषीरन् / संखर्दिषीरन्
मध्यम
सङ्खर्दिषीष्ठाः / संखर्दिषीष्ठाः
सङ्खर्दिषीयास्थाम् / संखर्दिषीयास्थाम्
सङ्खर्दिषीध्वम् / संखर्दिषीध्वम्
उत्तम
सङ्खर्दिषीय / संखर्दिषीय
सङ्खर्दिषीवहि / संखर्दिषीवहि
सङ्खर्दिषीमहि / संखर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः