अव + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवखर्द्यात् / अवखर्द्याद्
अवखर्द्यास्ताम्
अवखर्द्यासुः
मध्यम
अवखर्द्याः
अवखर्द्यास्तम्
अवखर्द्यास्त
उत्तम
अवखर्द्यासम्
अवखर्द्यास्व
अवखर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवखर्दिषीष्ट
अवखर्दिषीयास्ताम्
अवखर्दिषीरन्
मध्यम
अवखर्दिषीष्ठाः
अवखर्दिषीयास्थाम्
अवखर्दिषीध्वम्
उत्तम
अवखर्दिषीय
अवखर्दिषीवहि
अवखर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः