सम् + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लिन्दिष्यति / संक्लिन्दिष्यति
सङ्क्लिन्दिष्यतः / संक्लिन्दिष्यतः
सङ्क्लिन्दिष्यन्ति / संक्लिन्दिष्यन्ति
मध्यम
सङ्क्लिन्दिष्यसि / संक्लिन्दिष्यसि
सङ्क्लिन्दिष्यथः / संक्लिन्दिष्यथः
सङ्क्लिन्दिष्यथ / संक्लिन्दिष्यथ
उत्तम
सङ्क्लिन्दिष्यामि / संक्लिन्दिष्यामि
सङ्क्लिन्दिष्यावः / संक्लिन्दिष्यावः
सङ्क्लिन्दिष्यामः / संक्लिन्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लिन्दिष्यते / संक्लिन्दिष्यते
सङ्क्लिन्दिष्येते / संक्लिन्दिष्येते
सङ्क्लिन्दिष्यन्ते / संक्लिन्दिष्यन्ते
मध्यम
सङ्क्लिन्दिष्यसे / संक्लिन्दिष्यसे
सङ्क्लिन्दिष्येथे / संक्लिन्दिष्येथे
सङ्क्लिन्दिष्यध्वे / संक्लिन्दिष्यध्वे
उत्तम
सङ्क्लिन्दिष्ये / संक्लिन्दिष्ये
सङ्क्लिन्दिष्यावहे / संक्लिन्दिष्यावहे
सङ्क्लिन्दिष्यामहे / संक्लिन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः