प्रति + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिक्लिन्दिष्यति
प्रतिक्लिन्दिष्यतः
प्रतिक्लिन्दिष्यन्ति
मध्यम
प्रतिक्लिन्दिष्यसि
प्रतिक्लिन्दिष्यथः
प्रतिक्लिन्दिष्यथ
उत्तम
प्रतिक्लिन्दिष्यामि
प्रतिक्लिन्दिष्यावः
प्रतिक्लिन्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिक्लिन्दिष्यते
प्रतिक्लिन्दिष्येते
प्रतिक्लिन्दिष्यन्ते
मध्यम
प्रतिक्लिन्दिष्यसे
प्रतिक्लिन्दिष्येथे
प्रतिक्लिन्दिष्यध्वे
उत्तम
प्रतिक्लिन्दिष्ये
प्रतिक्लिन्दिष्यावहे
प्रतिक्लिन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः