सम् + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लन्दतात् / संक्लन्दतात् / सङ्क्लन्दताद् / संक्लन्दताद् / सङ्क्लन्दतु / संक्लन्दतु
सङ्क्लन्दताम् / संक्लन्दताम्
सङ्क्लन्दन्तु / संक्लन्दन्तु
मध्यम
सङ्क्लन्दतात् / संक्लन्दतात् / सङ्क्लन्दताद् / संक्लन्दताद् / सङ्क्लन्द / संक्लन्द
सङ्क्लन्दतम् / संक्लन्दतम्
सङ्क्लन्दत / संक्लन्दत
उत्तम
सङ्क्लन्दानि / संक्लन्दानि
सङ्क्लन्दाव / संक्लन्दाव
सङ्क्लन्दाम / संक्लन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लन्द्यताम् / संक्लन्द्यताम्
सङ्क्लन्द्येताम् / संक्लन्द्येताम्
सङ्क्लन्द्यन्ताम् / संक्लन्द्यन्ताम्
मध्यम
सङ्क्लन्द्यस्व / संक्लन्द्यस्व
सङ्क्लन्द्येथाम् / संक्लन्द्येथाम्
सङ्क्लन्द्यध्वम् / संक्लन्द्यध्वम्
उत्तम
सङ्क्लन्द्यै / संक्लन्द्यै
सङ्क्लन्द्यावहै / संक्लन्द्यावहै
सङ्क्लन्द्यामहै / संक्लन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः