अव + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवक्लन्दतात् / अवक्लन्दताद् / अवक्लन्दतु
अवक्लन्दताम्
अवक्लन्दन्तु
मध्यम
अवक्लन्दतात् / अवक्लन्दताद् / अवक्लन्द
अवक्लन्दतम्
अवक्लन्दत
उत्तम
अवक्लन्दानि
अवक्लन्दाव
अवक्लन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवक्लन्द्यताम्
अवक्लन्द्येताम्
अवक्लन्द्यन्ताम्
मध्यम
अवक्लन्द्यस्व
अवक्लन्द्येथाम्
अवक्लन्द्यध्वम्
उत्तम
अवक्लन्द्यै
अवक्लन्द्यावहै
अवक्लन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः