सम् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समकुन्थत् / समकुन्थद्
समकुन्थताम्
समकुन्थन्
मध्यम
समकुन्थः
समकुन्थतम्
समकुन्थत
उत्तम
समकुन्थम्
समकुन्थाव
समकुन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकुन्थ्यत
समकुन्थ्येताम्
समकुन्थ्यन्त
मध्यम
समकुन्थ्यथाः
समकुन्थ्येथाम्
समकुन्थ्यध्वम्
उत्तम
समकुन्थ्ये
समकुन्थ्यावहि
समकुन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः