उत् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदकुन्थत् / उदकुन्थद्
उदकुन्थताम्
उदकुन्थन्
मध्यम
उदकुन्थः
उदकुन्थतम्
उदकुन्थत
उत्तम
उदकुन्थम्
उदकुन्थाव
उदकुन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकुन्थ्यत
उदकुन्थ्येताम्
उदकुन्थ्यन्त
मध्यम
उदकुन्थ्यथाः
उदकुन्थ्येथाम्
उदकुन्थ्यध्वम्
उत्तम
उदकुन्थ्ये
उदकुन्थ्यावहि
उदकुन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः