सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कत्थिष्यते / संकत्थिष्यते
सङ्कत्थिष्येते / संकत्थिष्येते
सङ्कत्थिष्यन्ते / संकत्थिष्यन्ते
मध्यम
सङ्कत्थिष्यसे / संकत्थिष्यसे
सङ्कत्थिष्येथे / संकत्थिष्येथे
सङ्कत्थिष्यध्वे / संकत्थिष्यध्वे
उत्तम
सङ्कत्थिष्ये / संकत्थिष्ये
सङ्कत्थिष्यावहे / संकत्थिष्यावहे
सङ्कत्थिष्यामहे / संकत्थिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कत्थिष्यते / संकत्थिष्यते
सङ्कत्थिष्येते / संकत्थिष्येते
सङ्कत्थिष्यन्ते / संकत्थिष्यन्ते
मध्यम
सङ्कत्थिष्यसे / संकत्थिष्यसे
सङ्कत्थिष्येथे / संकत्थिष्येथे
सङ्कत्थिष्यध्वे / संकत्थिष्यध्वे
उत्तम
सङ्कत्थिष्ये / संकत्थिष्ये
सङ्कत्थिष्यावहे / संकत्थिष्यावहे
सङ्कत्थिष्यामहे / संकत्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः