प्र + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रकत्थिष्यते
प्रकत्थिष्येते
प्रकत्थिष्यन्ते
मध्यम
प्रकत्थिष्यसे
प्रकत्थिष्येथे
प्रकत्थिष्यध्वे
उत्तम
प्रकत्थिष्ये
प्रकत्थिष्यावहे
प्रकत्थिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रकत्थिष्यते
प्रकत्थिष्येते
प्रकत्थिष्यन्ते
मध्यम
प्रकत्थिष्यसे
प्रकत्थिष्येथे
प्रकत्थिष्यध्वे
उत्तम
प्रकत्थिष्ये
प्रकत्थिष्यावहे
प्रकत्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः