सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चेत / संकञ्चेत
सङ्कञ्चेयाताम् / संकञ्चेयाताम्
सङ्कञ्चेरन् / संकञ्चेरन्
मध्यम
सङ्कञ्चेथाः / संकञ्चेथाः
सङ्कञ्चेयाथाम् / संकञ्चेयाथाम्
सङ्कञ्चेध्वम् / संकञ्चेध्वम्
उत्तम
सङ्कञ्चेय / संकञ्चेय
सङ्कञ्चेवहि / संकञ्चेवहि
सङ्कञ्चेमहि / संकञ्चेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्येत / संकञ्च्येत
सङ्कञ्च्येयाताम् / संकञ्च्येयाताम्
सङ्कञ्च्येरन् / संकञ्च्येरन्
मध्यम
सङ्कञ्च्येथाः / संकञ्च्येथाः
सङ्कञ्च्येयाथाम् / संकञ्च्येयाथाम्
सङ्कञ्च्येध्वम् / संकञ्च्येध्वम्
उत्तम
सङ्कञ्च्येय / संकञ्च्येय
सङ्कञ्च्येवहि / संकञ्च्येवहि
सङ्कञ्च्येमहि / संकञ्च्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः