कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
कञ्चेत
कञ्चेयाताम्
कञ्चेरन्
मध्यम
कञ्चेथाः
कञ्चेयाथाम्
कञ्चेध्वम्
उत्तम
कञ्चेय
कञ्चेवहि
कञ्चेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
कञ्च्येत
कञ्च्येयाताम्
कञ्च्येरन्
मध्यम
कञ्च्येथाः
कञ्च्येयाथाम्
कञ्च्येध्वम्
उत्तम
कञ्च्येय
कञ्च्येवहि
कञ्च्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः