सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकञ्चिष्ट
समकञ्चिषाताम्
समकञ्चिषत
मध्यम
समकञ्चिष्ठाः
समकञ्चिषाथाम्
समकञ्चिढ्वम्
उत्तम
समकञ्चिषि
समकञ्चिष्वहि
समकञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकञ्चि
समकञ्चिषाताम्
समकञ्चिषत
मध्यम
समकञ्चिष्ठाः
समकञ्चिषाथाम्
समकञ्चिढ्वम्
उत्तम
समकञ्चिषि
समकञ्चिष्वहि
समकञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः