अनु + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वकञ्चिष्ट
अन्वकञ्चिषाताम्
अन्वकञ्चिषत
मध्यम
अन्वकञ्चिष्ठाः
अन्वकञ्चिषाथाम्
अन्वकञ्चिढ्वम्
उत्तम
अन्वकञ्चिषि
अन्वकञ्चिष्वहि
अन्वकञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वकञ्चि
अन्वकञ्चिषाताम्
अन्वकञ्चिषत
मध्यम
अन्वकञ्चिष्ठाः
अन्वकञ्चिषाथाम्
अन्वकञ्चिढ्वम्
उत्तम
अन्वकञ्चिषि
अन्वकञ्चिष्वहि
अन्वकञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः