सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकङ्किष्यत
समकङ्किष्येताम्
समकङ्किष्यन्त
मध्यम
समकङ्किष्यथाः
समकङ्किष्येथाम्
समकङ्किष्यध्वम्
उत्तम
समकङ्किष्ये
समकङ्किष्यावहि
समकङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकङ्किष्यत
समकङ्किष्येताम्
समकङ्किष्यन्त
मध्यम
समकङ्किष्यथाः
समकङ्किष्येथाम्
समकङ्किष्यध्वम्
उत्तम
समकङ्किष्ये
समकङ्किष्यावहि
समकङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः