कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकङ्किष्यत
अकङ्किष्येताम्
अकङ्किष्यन्त
मध्यम
अकङ्किष्यथाः
अकङ्किष्येथाम्
अकङ्किष्यध्वम्
उत्तम
अकङ्किष्ये
अकङ्किष्यावहि
अकङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकङ्किष्यत
अकङ्किष्येताम्
अकङ्किष्यन्त
मध्यम
अकङ्किष्यथाः
अकङ्किष्येथाम्
अकङ्किष्यध्वम्
उत्तम
अकङ्किष्ये
अकङ्किष्यावहि
अकङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः