सम् + उत् + नद् धातुरूपाणि - विधिलिङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नदेत् / समुन्नदेद् / समुद्नदेत् / समुद्नदेद्
समुन्नदेताम् / समुद्नदेताम्
समुन्नदेयुः / समुद्नदेयुः
मध्यम
समुन्नदेः / समुद्नदेः
समुन्नदेतम् / समुद्नदेतम्
समुन्नदेत / समुद्नदेत
उत्तम
समुन्नदेयम् / समुद्नदेयम्
समुन्नदेव / समुद्नदेव
समुन्नदेम / समुद्नदेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नद्येत / समुद्नद्येत
समुन्नद्येयाताम् / समुद्नद्येयाताम्
समुन्नद्येरन् / समुद्नद्येरन्
मध्यम
समुन्नद्येथाः / समुद्नद्येथाः
समुन्नद्येयाथाम् / समुद्नद्येयाथाम्
समुन्नद्येध्वम् / समुद्नद्येध्वम्
उत्तम
समुन्नद्येय / समुद्नद्येय
समुन्नद्येवहि / समुद्नद्येवहि
समुन्नद्येमहि / समुद्नद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः