प्र + उत् + नद् धातुरूपाणि - विधिलिङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नदेत् / प्रोन्नदेद् / प्रोद्नदेत् / प्रोद्नदेद्
प्रोन्नदेताम् / प्रोद्नदेताम्
प्रोन्नदेयुः / प्रोद्नदेयुः
मध्यम
प्रोन्नदेः / प्रोद्नदेः
प्रोन्नदेतम् / प्रोद्नदेतम्
प्रोन्नदेत / प्रोद्नदेत
उत्तम
प्रोन्नदेयम् / प्रोद्नदेयम्
प्रोन्नदेव / प्रोद्नदेव
प्रोन्नदेम / प्रोद्नदेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नद्येत / प्रोद्नद्येत
प्रोन्नद्येयाताम् / प्रोद्नद्येयाताम्
प्रोन्नद्येरन् / प्रोद्नद्येरन्
मध्यम
प्रोन्नद्येथाः / प्रोद्नद्येथाः
प्रोन्नद्येयाथाम् / प्रोद्नद्येयाथाम्
प्रोन्नद्येध्वम् / प्रोद्नद्येध्वम्
उत्तम
प्रोन्नद्येय / प्रोद्नद्येय
प्रोन्नद्येवहि / प्रोद्नद्येवहि
प्रोन्नद्येमहि / प्रोद्नद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः