सम् + उत् + नद् धातुरूपाणि - लुङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुदनादीत् / समुदनादीद् / समुदनदीत् / समुदनदीद्
समुदनादिष्टाम् / समुदनदिष्टाम्
समुदनादिषुः / समुदनदिषुः
मध्यम
समुदनादीः / समुदनदीः
समुदनादिष्टम् / समुदनदिष्टम्
समुदनादिष्ट / समुदनदिष्ट
उत्तम
समुदनादिषम् / समुदनदिषम्
समुदनादिष्व / समुदनदिष्व
समुदनादिष्म / समुदनदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुदनादि
समुदनदिषाताम्
समुदनदिषत
मध्यम
समुदनदिष्ठाः
समुदनदिषाथाम्
समुदनदिढ्वम्
उत्तम
समुदनदिषि
समुदनदिष्वहि
समुदनदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः