नद् धातुरूपाणि - लुङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनादीत् / अनादीद् / अनदीत् / अनदीद्
अनादिष्टाम् / अनदिष्टाम्
अनादिषुः / अनदिषुः
मध्यम
अनादीः / अनदीः
अनादिष्टम् / अनदिष्टम्
अनादिष्ट / अनदिष्ट
उत्तम
अनादिषम् / अनदिषम्
अनादिष्व / अनदिष्व
अनादिष्म / अनदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनादि
अनदिषाताम्
अनदिषत
मध्यम
अनदिष्ठाः
अनदिषाथाम्
अनदिढ्वम्
उत्तम
अनदिषि
अनदिष्वहि
अनदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः