सम् + उत् + नद् धातुरूपाणि - आशीर्लिङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नद्यात् / समुन्नद्याद् / समुद्नद्यात् / समुद्नद्याद्
समुन्नद्यास्ताम् / समुद्नद्यास्ताम्
समुन्नद्यासुः / समुद्नद्यासुः
मध्यम
समुन्नद्याः / समुद्नद्याः
समुन्नद्यास्तम् / समुद्नद्यास्तम्
समुन्नद्यास्त / समुद्नद्यास्त
उत्तम
समुन्नद्यासम् / समुद्नद्यासम्
समुन्नद्यास्व / समुद्नद्यास्व
समुन्नद्यास्म / समुद्नद्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नदिषीष्ट / समुद्नदिषीष्ट
समुन्नदिषीयास्ताम् / समुद्नदिषीयास्ताम्
समुन्नदिषीरन् / समुद्नदिषीरन्
मध्यम
समुन्नदिषीष्ठाः / समुद्नदिषीष्ठाः
समुन्नदिषीयास्थाम् / समुद्नदिषीयास्थाम्
समुन्नदिषीध्वम् / समुद्नदिषीध्वम्
उत्तम
समुन्नदिषीय / समुद्नदिषीय
समुन्नदिषीवहि / समुद्नदिषीवहि
समुन्नदिषीमहि / समुद्नदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः